A 489-34 Haridrāgaṇeśakavaca
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 489/34
Title: Haridrāgaṇeśakavaca
Dimensions: 15.9 x 10 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/250
Remarks:
Reel No. A 489-34
Inventory No.: 23206
Reel No.: A 489/34
Title Haridrāgaṇeśakavaca
Remarks ascribed to the Viśvasāratantra
Subject Stotra
Language Sanskrit
Reference
Manuscript Details
Script Devanagari
Materialpaper
State complete
Size 15.9 x 10.0 cm
Folios 2
Lines per Folio 9
Illustrations
King
Place of Deposit NAK
Accession No. 2/250
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || īśvara uvāca ||
śṛṇu vakṣyāmi kavacaṃ sarvvasiddhikaraṃ priye ||
paṭhtvā dhārayitvā ca mucyate sarvvaśaṃkaṭāt ||
siddhir na jāyate tasya kalpakoṭiśatair api || 2 ||
oṃ āmodaś ca śiraḥ pātu pramodaś ca śiropari
sammodo bhruyuge pātu bhrumadhye ca gaṇādhipaḥ || 3 || (exp. 3t1–6)
End
paṭhenāc chravaṇād eva nāśam āyānti tatkṣaṇār
dhanadhānyakara devi kavacaṃ sarapūjite || 12 ||
samo nāsti maheśāni trailokye kavacasya ca
hāridryasya maheśāni kavacasya ca bhūtale || 13 ||
kim anyair asadālāpair yā(!)trāyur vyarthatām iyāt || (exp. 4, 1–5)
Colophon
iti śrīviśvasārataṃtre hāridrāgaṇeśakavacaṃ samāptaṃ || 16 || (exp. 4, 6–7)
Microfilm Details
Reel No. A 489/34
Date of Filming 28-02-1973
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 14-05-2009
Bibliography