A 489-34 Haridrāgaṇeśakavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 489/34
Title: Haridrāgaṇeśakavaca
Dimensions: 15.9 x 10 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/250
Remarks:


Reel No. A 489-34

Inventory No.: 23206

Reel No.: A 489/34

Title Haridrāgaṇeśakavaca

Remarks ascribed to the Viśvasāratantra

Subject Stotra

Language Sanskrit

Reference

Manuscript Details

Script Devanagari

Materialpaper

State complete

Size 15.9 x 10.0 cm

Folios 2

Lines per Folio 9

Illustrations

King

Place of Deposit NAK

Accession No. 2/250

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || īśvara uvāca ||

śṛṇu vakṣyāmi kavacaṃ sarvvasiddhikaraṃ priye ||

paṭhtvā dhārayitvā ca mucyate sarvvaśaṃkaṭāt ||

siddhir na jāyate tasya kalpakoṭiśatair api || 2 ||

oṃ āmodaś ca śiraḥ pātu pramodaś ca śiropari

sammodo bhruyuge pātu bhrumadhye ca gaṇādhipaḥ || 3 || (exp. 3t1–6)

End

paṭhenāc chravaṇād eva nāśam āyānti tatkṣaṇār

dhanadhānyakara devi kavacaṃ sarapūjite || 12 ||

samo nāsti maheśāni trailokye kavacasya ca

hāridryasya maheśāni kavacasya ca bhūtale || 13 ||

kim anyair asadālāpair yā(!)trāyur vyarthatām iyāt || (exp. 4, 1–5)

Colophon

iti śrīviśvasārataṃtre hāridrāgaṇeśakavacaṃ samāptaṃ || 16 || (exp. 4, 6–7)

Microfilm Details

Reel No. A 489/34

Date of Filming 28-02-1973

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 14-05-2009

Bibliography